Declension table of ?pūjāgṛha

Deva

NeuterSingularDualPlural
Nominativepūjāgṛham pūjāgṛhe pūjāgṛhāṇi
Vocativepūjāgṛha pūjāgṛhe pūjāgṛhāṇi
Accusativepūjāgṛham pūjāgṛhe pūjāgṛhāṇi
Instrumentalpūjāgṛheṇa pūjāgṛhābhyām pūjāgṛhaiḥ
Dativepūjāgṛhāya pūjāgṛhābhyām pūjāgṛhebhyaḥ
Ablativepūjāgṛhāt pūjāgṛhābhyām pūjāgṛhebhyaḥ
Genitivepūjāgṛhasya pūjāgṛhayoḥ pūjāgṛhāṇām
Locativepūjāgṛhe pūjāgṛhayoḥ pūjāgṛheṣu

Compound pūjāgṛha -

Adverb -pūjāgṛham -pūjāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria