Declension table of ?pūgya

Deva

NeuterSingularDualPlural
Nominativepūgyam pūgye pūgyāni
Vocativepūgya pūgye pūgyāni
Accusativepūgyam pūgye pūgyāni
Instrumentalpūgyena pūgyābhyām pūgyaiḥ
Dativepūgyāya pūgyābhyām pūgyebhyaḥ
Ablativepūgyāt pūgyābhyām pūgyebhyaḥ
Genitivepūgyasya pūgyayoḥ pūgyānām
Locativepūgye pūgyayoḥ pūgyeṣu

Compound pūgya -

Adverb -pūgyam -pūgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria