Declension table of ?pūgīphala

Deva

NeuterSingularDualPlural
Nominativepūgīphalam pūgīphale pūgīphalāni
Vocativepūgīphala pūgīphale pūgīphalāni
Accusativepūgīphalam pūgīphale pūgīphalāni
Instrumentalpūgīphalena pūgīphalābhyām pūgīphalaiḥ
Dativepūgīphalāya pūgīphalābhyām pūgīphalebhyaḥ
Ablativepūgīphalāt pūgīphalābhyām pūgīphalebhyaḥ
Genitivepūgīphalasya pūgīphalayoḥ pūgīphalānām
Locativepūgīphale pūgīphalayoḥ pūgīphaleṣu

Compound pūgīphala -

Adverb -pūgīphalam -pūgīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria