Declension table of ?pūgīlatā

Deva

FeminineSingularDualPlural
Nominativepūgīlatā pūgīlate pūgīlatāḥ
Vocativepūgīlate pūgīlate pūgīlatāḥ
Accusativepūgīlatām pūgīlate pūgīlatāḥ
Instrumentalpūgīlatayā pūgīlatābhyām pūgīlatābhiḥ
Dativepūgīlatāyai pūgīlatābhyām pūgīlatābhyaḥ
Ablativepūgīlatāyāḥ pūgīlatābhyām pūgīlatābhyaḥ
Genitivepūgīlatāyāḥ pūgīlatayoḥ pūgīlatānām
Locativepūgīlatāyām pūgīlatayoḥ pūgīlatāsu

Adverb -pūgīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria