Declension table of ?pūgī

Deva

FeminineSingularDualPlural
Nominativepūgī pūgyau pūgyaḥ
Vocativepūgi pūgyau pūgyaḥ
Accusativepūgīm pūgyau pūgīḥ
Instrumentalpūgyā pūgībhyām pūgībhiḥ
Dativepūgyai pūgībhyām pūgībhyaḥ
Ablativepūgyāḥ pūgībhyām pūgībhyaḥ
Genitivepūgyāḥ pūgyoḥ pūgīnām
Locativepūgyām pūgyoḥ pūgīṣu

Compound pūgi - pūgī -

Adverb -pūgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria