Declension table of ?pūgayajñiyā

Deva

FeminineSingularDualPlural
Nominativepūgayajñiyā pūgayajñiye pūgayajñiyāḥ
Vocativepūgayajñiye pūgayajñiye pūgayajñiyāḥ
Accusativepūgayajñiyām pūgayajñiye pūgayajñiyāḥ
Instrumentalpūgayajñiyayā pūgayajñiyābhyām pūgayajñiyābhiḥ
Dativepūgayajñiyāyai pūgayajñiyābhyām pūgayajñiyābhyaḥ
Ablativepūgayajñiyāyāḥ pūgayajñiyābhyām pūgayajñiyābhyaḥ
Genitivepūgayajñiyāyāḥ pūgayajñiyayoḥ pūgayajñiyānām
Locativepūgayajñiyāyām pūgayajñiyayoḥ pūgayajñiyāsu

Adverb -pūgayajñiyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria