Declension table of ?pūgayajña

Deva

MasculineSingularDualPlural
Nominativepūgayajñaḥ pūgayajñau pūgayajñāḥ
Vocativepūgayajña pūgayajñau pūgayajñāḥ
Accusativepūgayajñam pūgayajñau pūgayajñān
Instrumentalpūgayajñena pūgayajñābhyām pūgayajñaiḥ pūgayajñebhiḥ
Dativepūgayajñāya pūgayajñābhyām pūgayajñebhyaḥ
Ablativepūgayajñāt pūgayajñābhyām pūgayajñebhyaḥ
Genitivepūgayajñasya pūgayajñayoḥ pūgayajñānām
Locativepūgayajñe pūgayajñayoḥ pūgayajñeṣu

Compound pūgayajña -

Adverb -pūgayajñam -pūgayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria