Declension table of ?pūgavoṭa

Deva

MasculineSingularDualPlural
Nominativepūgavoṭaḥ pūgavoṭau pūgavoṭāḥ
Vocativepūgavoṭa pūgavoṭau pūgavoṭāḥ
Accusativepūgavoṭam pūgavoṭau pūgavoṭān
Instrumentalpūgavoṭena pūgavoṭābhyām pūgavoṭaiḥ pūgavoṭebhiḥ
Dativepūgavoṭāya pūgavoṭābhyām pūgavoṭebhyaḥ
Ablativepūgavoṭāt pūgavoṭābhyām pūgavoṭebhyaḥ
Genitivepūgavoṭasya pūgavoṭayoḥ pūgavoṭānām
Locativepūgavoṭe pūgavoṭayoḥ pūgavoṭeṣu

Compound pūgavoṭa -

Adverb -pūgavoṭam -pūgavoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria