Declension table of ?pūgavaira

Deva

NeuterSingularDualPlural
Nominativepūgavairam pūgavaire pūgavairāṇi
Vocativepūgavaira pūgavaire pūgavairāṇi
Accusativepūgavairam pūgavaire pūgavairāṇi
Instrumentalpūgavaireṇa pūgavairābhyām pūgavairaiḥ
Dativepūgavairāya pūgavairābhyām pūgavairebhyaḥ
Ablativepūgavairāt pūgavairābhyām pūgavairebhyaḥ
Genitivepūgavairasya pūgavairayoḥ pūgavairāṇām
Locativepūgavaire pūgavairayoḥ pūgavaireṣu

Compound pūgavaira -

Adverb -pūgavairam -pūgavairāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria