Declension table of ?pūgatithā

Deva

FeminineSingularDualPlural
Nominativepūgatithā pūgatithe pūgatithāḥ
Vocativepūgatithe pūgatithe pūgatithāḥ
Accusativepūgatithām pūgatithe pūgatithāḥ
Instrumentalpūgatithayā pūgatithābhyām pūgatithābhiḥ
Dativepūgatithāyai pūgatithābhyām pūgatithābhyaḥ
Ablativepūgatithāyāḥ pūgatithābhyām pūgatithābhyaḥ
Genitivepūgatithāyāḥ pūgatithayoḥ pūgatithānām
Locativepūgatithāyām pūgatithayoḥ pūgatithāsu

Adverb -pūgatitham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria