Declension table of ?pūgaroṭa

Deva

MasculineSingularDualPlural
Nominativepūgaroṭaḥ pūgaroṭau pūgaroṭāḥ
Vocativepūgaroṭa pūgaroṭau pūgaroṭāḥ
Accusativepūgaroṭam pūgaroṭau pūgaroṭān
Instrumentalpūgaroṭena pūgaroṭābhyām pūgaroṭaiḥ pūgaroṭebhiḥ
Dativepūgaroṭāya pūgaroṭābhyām pūgaroṭebhyaḥ
Ablativepūgaroṭāt pūgaroṭābhyām pūgaroṭebhyaḥ
Genitivepūgaroṭasya pūgaroṭayoḥ pūgaroṭānām
Locativepūgaroṭe pūgaroṭayoḥ pūgaroṭeṣu

Compound pūgaroṭa -

Adverb -pūgaroṭam -pūgaroṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria