Declension table of ?pūgapuṣpikā

Deva

FeminineSingularDualPlural
Nominativepūgapuṣpikā pūgapuṣpike pūgapuṣpikāḥ
Vocativepūgapuṣpike pūgapuṣpike pūgapuṣpikāḥ
Accusativepūgapuṣpikām pūgapuṣpike pūgapuṣpikāḥ
Instrumentalpūgapuṣpikayā pūgapuṣpikābhyām pūgapuṣpikābhiḥ
Dativepūgapuṣpikāyai pūgapuṣpikābhyām pūgapuṣpikābhyaḥ
Ablativepūgapuṣpikāyāḥ pūgapuṣpikābhyām pūgapuṣpikābhyaḥ
Genitivepūgapuṣpikāyāḥ pūgapuṣpikayoḥ pūgapuṣpikāṇām
Locativepūgapuṣpikāyām pūgapuṣpikayoḥ pūgapuṣpikāsu

Adverb -pūgapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria