Declension table of ?pūgapota

Deva

MasculineSingularDualPlural
Nominativepūgapotaḥ pūgapotau pūgapotāḥ
Vocativepūgapota pūgapotau pūgapotāḥ
Accusativepūgapotam pūgapotau pūgapotān
Instrumentalpūgapotena pūgapotābhyām pūgapotaiḥ pūgapotebhiḥ
Dativepūgapotāya pūgapotābhyām pūgapotebhyaḥ
Ablativepūgapotāt pūgapotābhyām pūgapotebhyaḥ
Genitivepūgapotasya pūgapotayoḥ pūgapotānām
Locativepūgapote pūgapotayoḥ pūgapoteṣu

Compound pūgapota -

Adverb -pūgapotam -pūgapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria