Declension table of ?pūgakṛta

Deva

MasculineSingularDualPlural
Nominativepūgakṛtaḥ pūgakṛtau pūgakṛtāḥ
Vocativepūgakṛta pūgakṛtau pūgakṛtāḥ
Accusativepūgakṛtam pūgakṛtau pūgakṛtān
Instrumentalpūgakṛtena pūgakṛtābhyām pūgakṛtaiḥ pūgakṛtebhiḥ
Dativepūgakṛtāya pūgakṛtābhyām pūgakṛtebhyaḥ
Ablativepūgakṛtāt pūgakṛtābhyām pūgakṛtebhyaḥ
Genitivepūgakṛtasya pūgakṛtayoḥ pūgakṛtānām
Locativepūgakṛte pūgakṛtayoḥ pūgakṛteṣu

Compound pūgakṛta -

Adverb -pūgakṛtam -pūgakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria