Declension table of ?pūṣkara

Deva

NeuterSingularDualPlural
Nominativepūṣkaram pūṣkare pūṣkarāṇi
Vocativepūṣkara pūṣkare pūṣkarāṇi
Accusativepūṣkaram pūṣkare pūṣkarāṇi
Instrumentalpūṣkareṇa pūṣkarābhyām pūṣkaraiḥ
Dativepūṣkarāya pūṣkarābhyām pūṣkarebhyaḥ
Ablativepūṣkarāt pūṣkarābhyām pūṣkarebhyaḥ
Genitivepūṣkarasya pūṣkarayoḥ pūṣkarāṇām
Locativepūṣkare pūṣkarayoḥ pūṣkareṣu

Compound pūṣkara -

Adverb -pūṣkaram -pūṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria