Declension table of ?pūṣarāti

Deva

MasculineSingularDualPlural
Nominativepūṣarātiḥ pūṣarātī pūṣarātayaḥ
Vocativepūṣarāte pūṣarātī pūṣarātayaḥ
Accusativepūṣarātim pūṣarātī pūṣarātīn
Instrumentalpūṣarātinā pūṣarātibhyām pūṣarātibhiḥ
Dativepūṣarātaye pūṣarātibhyām pūṣarātibhyaḥ
Ablativepūṣarāteḥ pūṣarātibhyām pūṣarātibhyaḥ
Genitivepūṣarāteḥ pūṣarātyoḥ pūṣarātīnām
Locativepūṣarātau pūṣarātyoḥ pūṣarātiṣu

Compound pūṣarāti -

Adverb -pūṣarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria