Declension table of ?pūṣadantahara

Deva

MasculineSingularDualPlural
Nominativepūṣadantaharaḥ pūṣadantaharau pūṣadantaharāḥ
Vocativepūṣadantahara pūṣadantaharau pūṣadantaharāḥ
Accusativepūṣadantaharam pūṣadantaharau pūṣadantaharān
Instrumentalpūṣadantahareṇa pūṣadantaharābhyām pūṣadantaharaiḥ pūṣadantaharebhiḥ
Dativepūṣadantaharāya pūṣadantaharābhyām pūṣadantaharebhyaḥ
Ablativepūṣadantaharāt pūṣadantaharābhyām pūṣadantaharebhyaḥ
Genitivepūṣadantaharasya pūṣadantaharayoḥ pūṣadantaharāṇām
Locativepūṣadantahare pūṣadantaharayoḥ pūṣadantahareṣu

Compound pūṣadantahara -

Adverb -pūṣadantaharam -pūṣadantaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria