Declension table of ?pūṣabhāsā

Deva

FeminineSingularDualPlural
Nominativepūṣabhāsā pūṣabhāse pūṣabhāsāḥ
Vocativepūṣabhāse pūṣabhāse pūṣabhāsāḥ
Accusativepūṣabhāsām pūṣabhāse pūṣabhāsāḥ
Instrumentalpūṣabhāsayā pūṣabhāsābhyām pūṣabhāsābhiḥ
Dativepūṣabhāsāyai pūṣabhāsābhyām pūṣabhāsābhyaḥ
Ablativepūṣabhāsāyāḥ pūṣabhāsābhyām pūṣabhāsābhyaḥ
Genitivepūṣabhāsāyāḥ pūṣabhāsayoḥ pūṣabhāsānām
Locativepūṣabhāsāyām pūṣabhāsayoḥ pūṣabhāsāsu

Adverb -pūṣabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria