Declension table of ?pūṣātmaja

Deva

MasculineSingularDualPlural
Nominativepūṣātmajaḥ pūṣātmajau pūṣātmajāḥ
Vocativepūṣātmaja pūṣātmajau pūṣātmajāḥ
Accusativepūṣātmajam pūṣātmajau pūṣātmajān
Instrumentalpūṣātmajena pūṣātmajābhyām pūṣātmajaiḥ pūṣātmajebhiḥ
Dativepūṣātmajāya pūṣātmajābhyām pūṣātmajebhyaḥ
Ablativepūṣātmajāt pūṣātmajābhyām pūṣātmajebhyaḥ
Genitivepūṣātmajasya pūṣātmajayoḥ pūṣātmajānām
Locativepūṣātmaje pūṣātmajayoḥ pūṣātmajeṣu

Compound pūṣātmaja -

Adverb -pūṣātmajam -pūṣātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria