Declension table of ?pūṣāṣṭottara

Deva

NeuterSingularDualPlural
Nominativepūṣāṣṭottaram pūṣāṣṭottare pūṣāṣṭottarāṇi
Vocativepūṣāṣṭottara pūṣāṣṭottare pūṣāṣṭottarāṇi
Accusativepūṣāṣṭottaram pūṣāṣṭottare pūṣāṣṭottarāṇi
Instrumentalpūṣāṣṭottareṇa pūṣāṣṭottarābhyām pūṣāṣṭottaraiḥ
Dativepūṣāṣṭottarāya pūṣāṣṭottarābhyām pūṣāṣṭottarebhyaḥ
Ablativepūṣāṣṭottarāt pūṣāṣṭottarābhyām pūṣāṣṭottarebhyaḥ
Genitivepūṣāṣṭottarasya pūṣāṣṭottarayoḥ pūṣāṣṭottarāṇām
Locativepūṣāṣṭottare pūṣāṣṭottarayoḥ pūṣāṣṭottareṣu

Compound pūṣāṣṭottara -

Adverb -pūṣāṣṭottaram -pūṣāṣṭottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria