Declension table of ?pūṣaṇvat

Deva

NeuterSingularDualPlural
Nominativepūṣaṇvat pūṣaṇvantī pūṣaṇvatī pūṣaṇvanti
Vocativepūṣaṇvat pūṣaṇvantī pūṣaṇvatī pūṣaṇvanti
Accusativepūṣaṇvat pūṣaṇvantī pūṣaṇvatī pūṣaṇvanti
Instrumentalpūṣaṇvatā pūṣaṇvadbhyām pūṣaṇvadbhiḥ
Dativepūṣaṇvate pūṣaṇvadbhyām pūṣaṇvadbhyaḥ
Ablativepūṣaṇvataḥ pūṣaṇvadbhyām pūṣaṇvadbhyaḥ
Genitivepūṣaṇvataḥ pūṣaṇvatoḥ pūṣaṇvatām
Locativepūṣaṇvati pūṣaṇvatoḥ pūṣaṇvatsu

Adverb -pūṣaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria