Declension table of ?pūṣaṇvat

Deva

MasculineSingularDualPlural
Nominativepūṣaṇvān pūṣaṇvantau pūṣaṇvantaḥ
Vocativepūṣaṇvan pūṣaṇvantau pūṣaṇvantaḥ
Accusativepūṣaṇvantam pūṣaṇvantau pūṣaṇvataḥ
Instrumentalpūṣaṇvatā pūṣaṇvadbhyām pūṣaṇvadbhiḥ
Dativepūṣaṇvate pūṣaṇvadbhyām pūṣaṇvadbhyaḥ
Ablativepūṣaṇvataḥ pūṣaṇvadbhyām pūṣaṇvadbhyaḥ
Genitivepūṣaṇvataḥ pūṣaṇvatoḥ pūṣaṇvatām
Locativepūṣaṇvati pūṣaṇvatoḥ pūṣaṇvatsu

Compound pūṣaṇvat -

Adverb -pūṣaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria