Declension table of ?pūṣaṇa

Deva

MasculineSingularDualPlural
Nominativepūṣaṇaḥ pūṣaṇau pūṣaṇāḥ
Vocativepūṣaṇa pūṣaṇau pūṣaṇāḥ
Accusativepūṣaṇam pūṣaṇau pūṣaṇān
Instrumentalpūṣaṇena pūṣaṇābhyām pūṣaṇaiḥ pūṣaṇebhiḥ
Dativepūṣaṇāya pūṣaṇābhyām pūṣaṇebhyaḥ
Ablativepūṣaṇāt pūṣaṇābhyām pūṣaṇebhyaḥ
Genitivepūṣaṇasya pūṣaṇayoḥ pūṣaṇānām
Locativepūṣaṇe pūṣaṇayoḥ pūṣaṇeṣu

Compound pūṣaṇa -

Adverb -pūṣaṇam -pūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria