Declension table of ?pūṣa

Deva

MasculineSingularDualPlural
Nominativepūṣaḥ pūṣau pūṣāḥ
Vocativepūṣa pūṣau pūṣāḥ
Accusativepūṣam pūṣau pūṣān
Instrumentalpūṣeṇa pūṣābhyām pūṣaiḥ pūṣebhiḥ
Dativepūṣāya pūṣābhyām pūṣebhyaḥ
Ablativepūṣāt pūṣābhyām pūṣebhyaḥ
Genitivepūṣasya pūṣayoḥ pūṣāṇām
Locativepūṣe pūṣayoḥ pūṣeṣu

Compound pūṣa -

Adverb -pūṣam -pūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria