Declension table of ?puttalavidhāna

Deva

NeuterSingularDualPlural
Nominativeputtalavidhānam puttalavidhāne puttalavidhānāni
Vocativeputtalavidhāna puttalavidhāne puttalavidhānāni
Accusativeputtalavidhānam puttalavidhāne puttalavidhānāni
Instrumentalputtalavidhānena puttalavidhānābhyām puttalavidhānaiḥ
Dativeputtalavidhānāya puttalavidhānābhyām puttalavidhānebhyaḥ
Ablativeputtalavidhānāt puttalavidhānābhyām puttalavidhānebhyaḥ
Genitiveputtalavidhānasya puttalavidhānayoḥ puttalavidhānānām
Locativeputtalavidhāne puttalavidhānayoḥ puttalavidhāneṣu

Compound puttalavidhāna -

Adverb -puttalavidhānam -puttalavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria