Declension table of ?putrikāsuta

Deva

MasculineSingularDualPlural
Nominativeputrikāsutaḥ putrikāsutau putrikāsutāḥ
Vocativeputrikāsuta putrikāsutau putrikāsutāḥ
Accusativeputrikāsutam putrikāsutau putrikāsutān
Instrumentalputrikāsutena putrikāsutābhyām putrikāsutaiḥ putrikāsutebhiḥ
Dativeputrikāsutāya putrikāsutābhyām putrikāsutebhyaḥ
Ablativeputrikāsutāt putrikāsutābhyām putrikāsutebhyaḥ
Genitiveputrikāsutasya putrikāsutayoḥ putrikāsutānām
Locativeputrikāsute putrikāsutayoḥ putrikāsuteṣu

Compound putrikāsuta -

Adverb -putrikāsutam -putrikāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria