Declension table of ?putrikāpūrvaputra

Deva

MasculineSingularDualPlural
Nominativeputrikāpūrvaputraḥ putrikāpūrvaputrau putrikāpūrvaputrāḥ
Vocativeputrikāpūrvaputra putrikāpūrvaputrau putrikāpūrvaputrāḥ
Accusativeputrikāpūrvaputram putrikāpūrvaputrau putrikāpūrvaputrān
Instrumentalputrikāpūrvaputreṇa putrikāpūrvaputrābhyām putrikāpūrvaputraiḥ putrikāpūrvaputrebhiḥ
Dativeputrikāpūrvaputrāya putrikāpūrvaputrābhyām putrikāpūrvaputrebhyaḥ
Ablativeputrikāpūrvaputrāt putrikāpūrvaputrābhyām putrikāpūrvaputrebhyaḥ
Genitiveputrikāpūrvaputrasya putrikāpūrvaputrayoḥ putrikāpūrvaputrāṇām
Locativeputrikāpūrvaputre putrikāpūrvaputrayoḥ putrikāpūrvaputreṣu

Compound putrikāpūrvaputra -

Adverb -putrikāpūrvaputram -putrikāpūrvaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria