Declension table of ?putrīyavargaprayoga

Deva

MasculineSingularDualPlural
Nominativeputrīyavargaprayogaḥ putrīyavargaprayogau putrīyavargaprayogāḥ
Vocativeputrīyavargaprayoga putrīyavargaprayogau putrīyavargaprayogāḥ
Accusativeputrīyavargaprayogam putrīyavargaprayogau putrīyavargaprayogān
Instrumentalputrīyavargaprayogeṇa putrīyavargaprayogābhyām putrīyavargaprayogaiḥ putrīyavargaprayogebhiḥ
Dativeputrīyavargaprayogāya putrīyavargaprayogābhyām putrīyavargaprayogebhyaḥ
Ablativeputrīyavargaprayogāt putrīyavargaprayogābhyām putrīyavargaprayogebhyaḥ
Genitiveputrīyavargaprayogasya putrīyavargaprayogayoḥ putrīyavargaprayogāṇām
Locativeputrīyavargaprayoge putrīyavargaprayogayoḥ putrīyavargaprayogeṣu

Compound putrīyavargaprayoga -

Adverb -putrīyavargaprayogam -putrīyavargaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria