Declension table of ?putriṇyāptā

Deva

FeminineSingularDualPlural
Nominativeputriṇyāptā putriṇyāpte putriṇyāptāḥ
Vocativeputriṇyāpte putriṇyāpte putriṇyāptāḥ
Accusativeputriṇyāptām putriṇyāpte putriṇyāptāḥ
Instrumentalputriṇyāptayā putriṇyāptābhyām putriṇyāptābhiḥ
Dativeputriṇyāptāyai putriṇyāptābhyām putriṇyāptābhyaḥ
Ablativeputriṇyāptāyāḥ putriṇyāptābhyām putriṇyāptābhyaḥ
Genitiveputriṇyāptāyāḥ putriṇyāptayoḥ putriṇyāptānām
Locativeputriṇyāptāyām putriṇyāptayoḥ putriṇyāptāsu

Adverb -putriṇyāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria