Declension table of ?putreṣṭiprayoga

Deva

MasculineSingularDualPlural
Nominativeputreṣṭiprayogaḥ putreṣṭiprayogau putreṣṭiprayogāḥ
Vocativeputreṣṭiprayoga putreṣṭiprayogau putreṣṭiprayogāḥ
Accusativeputreṣṭiprayogam putreṣṭiprayogau putreṣṭiprayogān
Instrumentalputreṣṭiprayogeṇa putreṣṭiprayogābhyām putreṣṭiprayogaiḥ putreṣṭiprayogebhiḥ
Dativeputreṣṭiprayogāya putreṣṭiprayogābhyām putreṣṭiprayogebhyaḥ
Ablativeputreṣṭiprayogāt putreṣṭiprayogābhyām putreṣṭiprayogebhyaḥ
Genitiveputreṣṭiprayogasya putreṣṭiprayogayoḥ putreṣṭiprayogāṇām
Locativeputreṣṭiprayoge putreṣṭiprayogayoḥ putreṣṭiprayogeṣu

Compound putreṣṭiprayoga -

Adverb -putreṣṭiprayogam -putreṣṭiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria