Declension table of ?putrasvīkāra

Deva

MasculineSingularDualPlural
Nominativeputrasvīkāraḥ putrasvīkārau putrasvīkārāḥ
Vocativeputrasvīkāra putrasvīkārau putrasvīkārāḥ
Accusativeputrasvīkāram putrasvīkārau putrasvīkārān
Instrumentalputrasvīkāreṇa putrasvīkārābhyām putrasvīkāraiḥ putrasvīkārebhiḥ
Dativeputrasvīkārāya putrasvīkārābhyām putrasvīkārebhyaḥ
Ablativeputrasvīkārāt putrasvīkārābhyām putrasvīkārebhyaḥ
Genitiveputrasvīkārasya putrasvīkārayoḥ putrasvīkārāṇām
Locativeputrasvīkāre putrasvīkārayoḥ putrasvīkāreṣu

Compound putrasvīkāra -

Adverb -putrasvīkāram -putrasvīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria