Declension table of ?putrasāmaprayoga

Deva

MasculineSingularDualPlural
Nominativeputrasāmaprayogaḥ putrasāmaprayogau putrasāmaprayogāḥ
Vocativeputrasāmaprayoga putrasāmaprayogau putrasāmaprayogāḥ
Accusativeputrasāmaprayogam putrasāmaprayogau putrasāmaprayogān
Instrumentalputrasāmaprayogeṇa putrasāmaprayogābhyām putrasāmaprayogaiḥ putrasāmaprayogebhiḥ
Dativeputrasāmaprayogāya putrasāmaprayogābhyām putrasāmaprayogebhyaḥ
Ablativeputrasāmaprayogāt putrasāmaprayogābhyām putrasāmaprayogebhyaḥ
Genitiveputrasāmaprayogasya putrasāmaprayogayoḥ putrasāmaprayogāṇām
Locativeputrasāmaprayoge putrasāmaprayogayoḥ putrasāmaprayogeṣu

Compound putrasāmaprayoga -

Adverb -putrasāmaprayogam -putrasāmaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria