Declension table of ?putrasaṅkariṇī

Deva

FeminineSingularDualPlural
Nominativeputrasaṅkariṇī putrasaṅkariṇyau putrasaṅkariṇyaḥ
Vocativeputrasaṅkariṇi putrasaṅkariṇyau putrasaṅkariṇyaḥ
Accusativeputrasaṅkariṇīm putrasaṅkariṇyau putrasaṅkariṇīḥ
Instrumentalputrasaṅkariṇyā putrasaṅkariṇībhyām putrasaṅkariṇībhiḥ
Dativeputrasaṅkariṇyai putrasaṅkariṇībhyām putrasaṅkariṇībhyaḥ
Ablativeputrasaṅkariṇyāḥ putrasaṅkariṇībhyām putrasaṅkariṇībhyaḥ
Genitiveputrasaṅkariṇyāḥ putrasaṅkariṇyoḥ putrasaṅkariṇīnām
Locativeputrasaṅkariṇyām putrasaṅkariṇyoḥ putrasaṅkariṇīṣu

Compound putrasaṅkariṇi - putrasaṅkariṇī -

Adverb -putrasaṅkariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria