Declension table of ?putrasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeputrasaṅgrahaḥ putrasaṅgrahau putrasaṅgrahāḥ
Vocativeputrasaṅgraha putrasaṅgrahau putrasaṅgrahāḥ
Accusativeputrasaṅgraham putrasaṅgrahau putrasaṅgrahān
Instrumentalputrasaṅgraheṇa putrasaṅgrahābhyām putrasaṅgrahaiḥ putrasaṅgrahebhiḥ
Dativeputrasaṅgrahāya putrasaṅgrahābhyām putrasaṅgrahebhyaḥ
Ablativeputrasaṅgrahāt putrasaṅgrahābhyām putrasaṅgrahebhyaḥ
Genitiveputrasaṅgrahasya putrasaṅgrahayoḥ putrasaṅgrahāṇām
Locativeputrasaṅgrahe putrasaṅgrahayoḥ putrasaṅgraheṣu

Compound putrasaṅgraha -

Adverb -putrasaṅgraham -putrasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria