Declension table of ?putraniveśana

Deva

NeuterSingularDualPlural
Nominativeputraniveśanam putraniveśane putraniveśanāni
Vocativeputraniveśana putraniveśane putraniveśanāni
Accusativeputraniveśanam putraniveśane putraniveśanāni
Instrumentalputraniveśanena putraniveśanābhyām putraniveśanaiḥ
Dativeputraniveśanāya putraniveśanābhyām putraniveśanebhyaḥ
Ablativeputraniveśanāt putraniveśanābhyām putraniveśanebhyaḥ
Genitiveputraniveśanasya putraniveśanayoḥ putraniveśanānām
Locativeputraniveśane putraniveśanayoḥ putraniveśaneṣu

Compound putraniveśana -

Adverb -putraniveśanam -putraniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria