Declension table of ?putralābha

Deva

MasculineSingularDualPlural
Nominativeputralābhaḥ putralābhau putralābhāḥ
Vocativeputralābha putralābhau putralābhāḥ
Accusativeputralābham putralābhau putralābhān
Instrumentalputralābhena putralābhābhyām putralābhaiḥ putralābhebhiḥ
Dativeputralābhāya putralābhābhyām putralābhebhyaḥ
Ablativeputralābhāt putralābhābhyām putralābhebhyaḥ
Genitiveputralābhasya putralābhayoḥ putralābhānām
Locativeputralābhe putralābhayoḥ putralābheṣu

Compound putralābha -

Adverb -putralābham -putralābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria