Declension table of ?putrakalatranāśabhītā

Deva

FeminineSingularDualPlural
Nominativeputrakalatranāśabhītā putrakalatranāśabhīte putrakalatranāśabhītāḥ
Vocativeputrakalatranāśabhīte putrakalatranāśabhīte putrakalatranāśabhītāḥ
Accusativeputrakalatranāśabhītām putrakalatranāśabhīte putrakalatranāśabhītāḥ
Instrumentalputrakalatranāśabhītayā putrakalatranāśabhītābhyām putrakalatranāśabhītābhiḥ
Dativeputrakalatranāśabhītāyai putrakalatranāśabhītābhyām putrakalatranāśabhītābhyaḥ
Ablativeputrakalatranāśabhītāyāḥ putrakalatranāśabhītābhyām putrakalatranāśabhītābhyaḥ
Genitiveputrakalatranāśabhītāyāḥ putrakalatranāśabhītayoḥ putrakalatranāśabhītānām
Locativeputrakalatranāśabhītāyām putrakalatranāśabhītayoḥ putrakalatranāśabhītāsu

Adverb -putrakalatranāśabhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria