Declension table of ?putrakalatranāśabhīta

Deva

NeuterSingularDualPlural
Nominativeputrakalatranāśabhītam putrakalatranāśabhīte putrakalatranāśabhītāni
Vocativeputrakalatranāśabhīta putrakalatranāśabhīte putrakalatranāśabhītāni
Accusativeputrakalatranāśabhītam putrakalatranāśabhīte putrakalatranāśabhītāni
Instrumentalputrakalatranāśabhītena putrakalatranāśabhītābhyām putrakalatranāśabhītaiḥ
Dativeputrakalatranāśabhītāya putrakalatranāśabhītābhyām putrakalatranāśabhītebhyaḥ
Ablativeputrakalatranāśabhītāt putrakalatranāśabhītābhyām putrakalatranāśabhītebhyaḥ
Genitiveputrakalatranāśabhītasya putrakalatranāśabhītayoḥ putrakalatranāśabhītānām
Locativeputrakalatranāśabhīte putrakalatranāśabhītayoḥ putrakalatranāśabhīteṣu

Compound putrakalatranāśabhīta -

Adverb -putrakalatranāśabhītam -putrakalatranāśabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria