Declension table of ?putrakṛtya

Deva

MasculineSingularDualPlural
Nominativeputrakṛtyaḥ putrakṛtyau putrakṛtyāḥ
Vocativeputrakṛtya putrakṛtyau putrakṛtyāḥ
Accusativeputrakṛtyam putrakṛtyau putrakṛtyān
Instrumentalputrakṛtyena putrakṛtyābhyām putrakṛtyaiḥ putrakṛtyebhiḥ
Dativeputrakṛtyāya putrakṛtyābhyām putrakṛtyebhyaḥ
Ablativeputrakṛtyāt putrakṛtyābhyām putrakṛtyebhyaḥ
Genitiveputrakṛtyasya putrakṛtyayoḥ putrakṛtyānām
Locativeputrakṛtye putrakṛtyayoḥ putrakṛtyeṣu

Compound putrakṛtya -

Adverb -putrakṛtyam -putrakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria