Declension table of ?putrakṛtaka

Deva

MasculineSingularDualPlural
Nominativeputrakṛtakaḥ putrakṛtakau putrakṛtakāḥ
Vocativeputrakṛtaka putrakṛtakau putrakṛtakāḥ
Accusativeputrakṛtakam putrakṛtakau putrakṛtakān
Instrumentalputrakṛtakena putrakṛtakābhyām putrakṛtakaiḥ putrakṛtakebhiḥ
Dativeputrakṛtakāya putrakṛtakābhyām putrakṛtakebhyaḥ
Ablativeputrakṛtakāt putrakṛtakābhyām putrakṛtakebhyaḥ
Genitiveputrakṛtakasya putrakṛtakayoḥ putrakṛtakānām
Locativeputrakṛtake putrakṛtakayoḥ putrakṛtakeṣu

Compound putrakṛtaka -

Adverb -putrakṛtakam -putrakṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria