Declension table of putrajāta

Deva

MasculineSingularDualPlural
Nominativeputrajātaḥ putrajātau putrajātāḥ
Vocativeputrajāta putrajātau putrajātāḥ
Accusativeputrajātam putrajātau putrajātān
Instrumentalputrajātena putrajātābhyām putrajātaiḥ putrajātebhiḥ
Dativeputrajātāya putrajātābhyām putrajātebhyaḥ
Ablativeputrajātāt putrajātābhyām putrajātebhyaḥ
Genitiveputrajātasya putrajātayoḥ putrajātānām
Locativeputrajāte putrajātayoḥ putrajāteṣu

Compound putrajāta -

Adverb -putrajātam -putrajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria