Declension table of ?putraiṣaṇā

Deva

FeminineSingularDualPlural
Nominativeputraiṣaṇā putraiṣaṇe putraiṣaṇāḥ
Vocativeputraiṣaṇe putraiṣaṇe putraiṣaṇāḥ
Accusativeputraiṣaṇām putraiṣaṇe putraiṣaṇāḥ
Instrumentalputraiṣaṇayā putraiṣaṇābhyām putraiṣaṇābhiḥ
Dativeputraiṣaṇāyai putraiṣaṇābhyām putraiṣaṇābhyaḥ
Ablativeputraiṣaṇāyāḥ putraiṣaṇābhyām putraiṣaṇābhyaḥ
Genitiveputraiṣaṇāyāḥ putraiṣaṇayoḥ putraiṣaṇānām
Locativeputraiṣaṇāyām putraiṣaṇayoḥ putraiṣaṇāsu

Adverb -putraiṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria