Declension table of ?putrabhūya

Deva

NeuterSingularDualPlural
Nominativeputrabhūyam putrabhūye putrabhūyāṇi
Vocativeputrabhūya putrabhūye putrabhūyāṇi
Accusativeputrabhūyam putrabhūye putrabhūyāṇi
Instrumentalputrabhūyeṇa putrabhūyābhyām putrabhūyaiḥ
Dativeputrabhūyāya putrabhūyābhyām putrabhūyebhyaḥ
Ablativeputrabhūyāt putrabhūyābhyām putrabhūyebhyaḥ
Genitiveputrabhūyasya putrabhūyayoḥ putrabhūyāṇām
Locativeputrabhūye putrabhūyayoḥ putrabhūyeṣu

Compound putrabhūya -

Adverb -putrabhūyam -putrabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria