Declension table of ?putrabhāga

Deva

MasculineSingularDualPlural
Nominativeputrabhāgaḥ putrabhāgau putrabhāgāḥ
Vocativeputrabhāga putrabhāgau putrabhāgāḥ
Accusativeputrabhāgam putrabhāgau putrabhāgān
Instrumentalputrabhāgeṇa putrabhāgābhyām putrabhāgaiḥ putrabhāgebhiḥ
Dativeputrabhāgāya putrabhāgābhyām putrabhāgebhyaḥ
Ablativeputrabhāgāt putrabhāgābhyām putrabhāgebhyaḥ
Genitiveputrabhāgasya putrabhāgayoḥ putrabhāgāṇām
Locativeputrabhāge putrabhāgayoḥ putrabhāgeṣu

Compound putrabhāga -

Adverb -putrabhāgam -putrabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria