Declension table of ?putrabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativeputrabhāṇḍam putrabhāṇḍe putrabhāṇḍāni
Vocativeputrabhāṇḍa putrabhāṇḍe putrabhāṇḍāni
Accusativeputrabhāṇḍam putrabhāṇḍe putrabhāṇḍāni
Instrumentalputrabhāṇḍena putrabhāṇḍābhyām putrabhāṇḍaiḥ
Dativeputrabhāṇḍāya putrabhāṇḍābhyām putrabhāṇḍebhyaḥ
Ablativeputrabhāṇḍāt putrabhāṇḍābhyām putrabhāṇḍebhyaḥ
Genitiveputrabhāṇḍasya putrabhāṇḍayoḥ putrabhāṇḍānām
Locativeputrabhāṇḍe putrabhāṇḍayoḥ putrabhāṇḍeṣu

Compound putrabhāṇḍa -

Adverb -putrabhāṇḍam -putrabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria