Declension table of ?putrañjīva

Deva

MasculineSingularDualPlural
Nominativeputrañjīvaḥ putrañjīvau putrañjīvāḥ
Vocativeputrañjīva putrañjīvau putrañjīvāḥ
Accusativeputrañjīvam putrañjīvau putrañjīvān
Instrumentalputrañjīvena putrañjīvābhyām putrañjīvaiḥ putrañjīvebhiḥ
Dativeputrañjīvāya putrañjīvābhyām putrañjīvebhyaḥ
Ablativeputrañjīvāt putrañjīvābhyām putrañjīvebhyaḥ
Genitiveputrañjīvasya putrañjīvayoḥ putrañjīvānām
Locativeputrañjīve putrañjīvayoḥ putrañjīveṣu

Compound putrañjīva -

Adverb -putrañjīvam -putrañjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria