Declension table of ?pustakāstaraṇa

Deva

NeuterSingularDualPlural
Nominativepustakāstaraṇam pustakāstaraṇe pustakāstaraṇāni
Vocativepustakāstaraṇa pustakāstaraṇe pustakāstaraṇāni
Accusativepustakāstaraṇam pustakāstaraṇe pustakāstaraṇāni
Instrumentalpustakāstaraṇena pustakāstaraṇābhyām pustakāstaraṇaiḥ
Dativepustakāstaraṇāya pustakāstaraṇābhyām pustakāstaraṇebhyaḥ
Ablativepustakāstaraṇāt pustakāstaraṇābhyām pustakāstaraṇebhyaḥ
Genitivepustakāstaraṇasya pustakāstaraṇayoḥ pustakāstaraṇānām
Locativepustakāstaraṇe pustakāstaraṇayoḥ pustakāstaraṇeṣu

Compound pustakāstaraṇa -

Adverb -pustakāstaraṇam -pustakāstaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria