Declension table of ?puryaṣṭaka

Deva

NeuterSingularDualPlural
Nominativepuryaṣṭakam puryaṣṭake puryaṣṭakāni
Vocativepuryaṣṭaka puryaṣṭake puryaṣṭakāni
Accusativepuryaṣṭakam puryaṣṭake puryaṣṭakāni
Instrumentalpuryaṣṭakena puryaṣṭakābhyām puryaṣṭakaiḥ
Dativepuryaṣṭakāya puryaṣṭakābhyām puryaṣṭakebhyaḥ
Ablativepuryaṣṭakāt puryaṣṭakābhyām puryaṣṭakebhyaḥ
Genitivepuryaṣṭakasya puryaṣṭakayoḥ puryaṣṭakānām
Locativepuryaṣṭake puryaṣṭakayoḥ puryaṣṭakeṣu

Compound puryaṣṭaka -

Adverb -puryaṣṭakam -puryaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria