Declension table of ?puryaṣṭa

Deva

NeuterSingularDualPlural
Nominativepuryaṣṭam puryaṣṭe puryaṣṭāni
Vocativepuryaṣṭa puryaṣṭe puryaṣṭāni
Accusativepuryaṣṭam puryaṣṭe puryaṣṭāni
Instrumentalpuryaṣṭena puryaṣṭābhyām puryaṣṭaiḥ
Dativepuryaṣṭāya puryaṣṭābhyām puryaṣṭebhyaḥ
Ablativepuryaṣṭāt puryaṣṭābhyām puryaṣṭebhyaḥ
Genitivepuryaṣṭasya puryaṣṭayoḥ puryaṣṭānām
Locativepuryaṣṭe puryaṣṭayoḥ puryaṣṭeṣu

Compound puryaṣṭa -

Adverb -puryaṣṭam -puryaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria