Declension table of ?purvaṇīkā

Deva

FeminineSingularDualPlural
Nominativepurvaṇīkā purvaṇīke purvaṇīkāḥ
Vocativepurvaṇīke purvaṇīke purvaṇīkāḥ
Accusativepurvaṇīkām purvaṇīke purvaṇīkāḥ
Instrumentalpurvaṇīkayā purvaṇīkābhyām purvaṇīkābhiḥ
Dativepurvaṇīkāyai purvaṇīkābhyām purvaṇīkābhyaḥ
Ablativepurvaṇīkāyāḥ purvaṇīkābhyām purvaṇīkābhyaḥ
Genitivepurvaṇīkāyāḥ purvaṇīkayoḥ purvaṇīkānām
Locativepurvaṇīkāyām purvaṇīkayoḥ purvaṇīkāsu

Adverb -purvaṇīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria